यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इकट¦ पु॰ एति भूमिमुद्भिद्य गच्छति इ--कटच् वा गुणाभावः। वंशाङ्कुरे

इकट¦ पु॰ इतं गन्तारं जनं कटति आवृणोति स्वशिखास्थफलेनकट--आवरणे अच्

६ त॰ (ओकडा) वृक्षे तत्समीपगन्तुर्व-स्त्रादौ हि तत्फलसंयोगात् गतिनिरोध इति लोकप्रसिद्धम्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इकटः [ikaṭḥ], A sprout or stem of a reed.

"https://sa.wiktionary.org/w/index.php?title=इकट&oldid=491669" इत्यस्माद् प्रतिप्राप्तम्