यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुक¦ पु॰ इक्षुप्रकारः स्थूला॰ कन्।

१ इक्षुतुल्यस्वादे (नडा) वृक्षभेदे स्वार्थेकन्।

२ इक्षुवृक्षे

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुकः [ikṣukḥ], Sugar-cane; see इक्षु.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुक m. sugar-cane Sus3r.

"https://sa.wiktionary.org/w/index.php?title=इक्षुक&oldid=491673" इत्यस्माद् प्रतिप्राप्तम्