यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुकाण्डः, पुं, (इक्षुवृक्षस्य काण्ड इव काण्डो यस्य ।) मुञ्जकः । शरमुञ्ज इति ख्यातः । इति शब्द- चन्द्रिका ॥ (यथा, रामायणे २ । ९१ । १५ । “अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम्” ।) काशतृणम् । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=इक्षुकाण्डः&oldid=116479" इत्यस्माद् प्रतिप्राप्तम्