यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुज¦ त्रि॰ इक्षोस्तद्रसाज्जायते जन--ड

५ त॰। इक्षुविकारेगुडादौ
“फाणितञ्चैव मत्स्यण्डी गुडः खण्डकमेव च। सिता सितोपलाश्चैते षड्भेदा इक्षुजामताः। इक्षुशब्देपृष्टे तद्गुणादिकमुक्तम्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुज/ इक्षु--ज mfn. coming from sugar-cane Sus3r.

"https://sa.wiktionary.org/w/index.php?title=इक्षुज&oldid=491680" इत्यस्माद् प्रतिप्राप्तम्