यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुतुल्या, स्त्री, (इक्षोस्तुल्या ।) तृणविशेषः । आ- नाखु इति ख्याता । तत्पर्य्यायः । इक्ष्वाणिका २ अनिक्षुः ३ इक्षुबालिका ४ । इति रत्नमाला ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुतुल्या¦ स्त्री इक्षुणा तुल्या पत्रादिना। (जनार)

१ धान्यविशेषे

२ काशतृणे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुतुल्या¦ f. (-ल्या) A species of grass or reed. E. इक्षु and तुल्या like, like sugar-cane.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुतुल्या/ इक्षु--तुल्या f. Saccharum Spontaneum L.

"https://sa.wiktionary.org/w/index.php?title=इक्षुतुल्या&oldid=491681" इत्यस्माद् प्रतिप्राप्तम्