यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुदर्भा, स्त्री, (इक्षुवृक्षस्य दर्भो बन्ध इव दर्भो- यस्याः ।) तृणविशेषः । तत्पर्य्यायः । सुदर्भा २ पत्रालुः ३ तृणपत्रिका ४ । अस्या गुणाः । सुमधु- रत्वं । स्निग्धत्वं । ईषत्काषायत्वं । कफपित्तहरत्वं । रुचिजनकत्वं । लघुत्वं । परमतृप्तिकारित्वञ्च । इति राजनिर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुदर्भा¦ स्त्री इक्षोरिव दर्भोवन्धोऽस्याः। तृणपत्रिकायाम्राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुदर्भा¦ f. (-र्भा) A kind of grass; also वंशमूल, &c.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुदर्भा/ इक्षु--दर्भा f. a kind of grass or sugar-cane L.

"https://sa.wiktionary.org/w/index.php?title=इक्षुदर्भा&oldid=223627" इत्यस्माद् प्रतिप्राप्तम्