यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुबालिका, स्त्री, (इक्षोर्बालिकेव तदाकृतित्वात् ।) इक्षुतुल्या । इति रत्नमाला ॥ अनाखु इति ख्याता । काशः । इति राजनिर्घण्टः ॥ काशिया इति भाषा ।

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुबालिका¦ स्त्री इक्षोर्बालः केशैव बालः शीर्षस्थपत्रादि-रस्याः। इक्षुतुल्यशीर्षे काशतृणे राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुबालिका¦ f. (-का)
1. A kind of reed: see इक्ष्वालिका।
2. Saccharum spon- taneum. E. इक्षु and बालिका an infant; a young sugar-cane, from its smaller size.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुबालिका/ इक्षु--बालिका f. Saccharum Spontaneum= -तुल्याL.

"https://sa.wiktionary.org/w/index.php?title=इक्षुबालिका&oldid=491687" इत्यस्माद् प्रतिप्राप्तम्