यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुमती¦ स्त्री इक्षुः इक्षुरसोऽस्त्यस्याम् नद्यां मतुप् ङीप्। नदीभेदे
“सीता चेक्षुमती वेन्ना देविका च महानदी” भा॰आ॰

८ अ॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुमती¦ f. (-ती) The name of a river in Bengal. E. इक्षु and मतुप् aff. in this sense.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुमती [ikṣumatī], f. The name of a river in कुरुक्षेत्र.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुमती/ इक्षु--मती f. N. of a river in कुरुक्षेत्रMBh. Hariv. R.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a R. On its banks was the hermitage of Kapila. भा. V. १०. 1; Vi. II. १३. ५३.
(II)--a तीर्थम् sacred to पितृस्. M. २२. १७.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ikṣumatī : f.: Name of a river.

Situated near the Kurukṣetra; along this river lived the Nāga Takṣaka and his son Aśvasena (kurukṣetre nivasatāṁ nadīm ikṣumatīm anu) 1. 3. 145; finds place in the Daivata-Ṛṣi-vaṁśa 13. 151. 20, 2.


_______________________________
*1st word in left half of page p295_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ikṣumatī : f.: Name of a river.

Situated near the Kurukṣetra; along this river lived the Nāga Takṣaka and his son Aśvasena (kurukṣetre nivasatāṁ nadīm ikṣumatīm anu) 1. 3. 145; finds place in the Daivata-Ṛṣi-vaṁśa 13. 151. 20, 2.


_______________________________
*1st word in left half of page p295_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=इक्षुमती&oldid=491689" इत्यस्माद् प्रतिप्राप्तम्