यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुयोनिः, पुं, (इक्षोर्योनिरुत्पत्तिकारणं ।) पुण्ड्रक- इक्षुः । इति राजनिर्घण्टः ॥ (तत्र पौण्डकः । शैत्य- प्रसादमाधुर्य्यैर्वरः, इति वाभटः । पौण्ड्रकशब्दे चास्य विशेषो ज्ञेयः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुयोनि¦ पु॰ इक्षोरिव योनिर्यस्य। पुण्ड्रके इक्षौ राजनि॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुयोनि¦ m. (-निः) The common sugar-cane. E. इक्षु and योनि origin.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुयोनि/ इक्षु--योनि m. Saccharum Officinarum L.

"https://sa.wiktionary.org/w/index.php?title=इक्षुयोनि&oldid=223688" इत्यस्माद् प्रतिप्राप्तम्