यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुरः, पुं, (इक्षुमिक्षुवत् गन्धं राति ददातीति । इक्षु + रा + क ।) कोकिलाक्षवृक्षः । इति रत्न- माला ॥ कुलिया खारा इति भाषा । इक्षुः । गोक्षुरकवृक्षः । इति शब्दरत्नावली ॥ काशः । इति राजनिर्घण्टः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुर पुं।

इक्षुगन्धा

समानार्थक:इक्षुगन्धा,काण्डेक्षु,कोकिलाक्ष,इक्षुर,क्षुर

2।4।104।2।4

आस्फोटा गिरिकर्णी स्याद्विष्णुक्रान्तापराजिता। इक्षुगन्धा तु काण्डेक्षुकोकिलाक्षेक्षुरक्षुराः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुर¦ पु॰ इष--बा॰--क्सुरच्।

१ कौलिकावृक्षे (कुलेखारा)रत्ना॰

२ गोक्षुरे (गोखुरी)

३ इक्षौ च शब्दारत्ना॰

४ काशेराजनि॰। संज्ञायां कन्।

१ कोकिकावृक्षे।

२ काशतृणे

३ स्थूलशरे च राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुर¦ m. (-रः)
1. Sugar-cane.
2. Barleria longifolia or Tribulus lanugi- [Page106-b+ 60] nosus.
3. Saccharum spontaneum. E. इक्षु sugar-cane and र what gives, from रा and ड aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुरः [ikṣurḥ], 1 Sugar-cane.

N. of a kind of grass (काश) cf. Mātaṅga L.9.21.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुर m. Capparis Spinosa

इक्षुर m. Asteracantha Longifolia

इक्षुर m. Saccharum Spontaneum L.

"https://sa.wiktionary.org/w/index.php?title=इक्षुर&oldid=491693" इत्यस्माद् प्रतिप्राप्तम्