यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुरः, पुं, (इक्षुमिक्षुवत् गन्धं राति ददातीति । इक्षु + रा + क ।) कोकिलाक्षवृक्षः । इति रत्न- माला ॥ कुलिया खारा इति भाषा । इक्षुः । गोक्षुरकवृक्षः । इति शब्दरत्नावली ॥ काशः । इति राजनिर्घण्टः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुरः [ikṣurḥ], 1 Sugar-cane.

N. of a kind of grass (काश) cf. Mātaṅga L.9.21.

"https://sa.wiktionary.org/w/index.php?title=इक्षुरः&oldid=223694" इत्यस्माद् प्रतिप्राप्तम्