यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुरसक्वाथः, पुं, (इक्षुरसस्य क्वाथः ।) गुडः । इति हेमचन्द्रः ॥ (गुडशब्देऽस्य गुणादयो व्याख्येयाः ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुरसक्वाथ¦ पु॰ इक्षुरसस्य क्वाथः पाकभेदः। फाणितादौ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुरसक्वाथ¦ m. (-थः) Raw or unrefined sugar, molasses. E. इक्षुरस and क्वाथ a decoction, the boiled or inspissated juice.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुरसक्वाथ/ इक्षु--रस---क्वाथ m. raw or unrefined sugar , molasses L.

"https://sa.wiktionary.org/w/index.php?title=इक्षुरसक्वाथ&oldid=223704" इत्यस्माद् प्रतिप्राप्तम्