यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुविकार¦ पु॰

६ त॰। इक्षुजशब्ददर्शिते षड्विधे गुडादौ

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुविकार¦ m. (-रः)
1. Sugar, molasses.
2. Any sweetmeat E. इक्षु and विकार change of form.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुविकार/ इक्षु--विकार m. " change of sugar-cane " , sugar , molasses

इक्षुविकार/ इक्षु--विकार m. any sweetmeat Sus3r.

"https://sa.wiktionary.org/w/index.php?title=इक्षुविकार&oldid=491699" इत्यस्माद् प्रतिप्राप्तम्