यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इख, गतौ । (भ्वादिं-परं-सकं-सेट् ।) इति कवि- कल्पद्रुमः ॥ तृतीयस्वरादिः । एखति । इति दुर्गादासः ॥

इख, इ, गतौ । (भ्वादिं-परं-सकं-सेट्-इदित् ।) इति कविकल्पद्रुमः ॥ तृतीयस्वरादिः । इ, इङ्खते । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इख¦ गतौ भ्वादि॰ पर॰ सक॰ सेट्। इखति ऐखीत्। इयेख ईखतुः। एखिता एखेष्यति ऐखिष्यत्।

इख¦ गतौ इदित् भ्वादि॰ पर॰ सक॰ सेट्। इङ्खति ऐङ्खीत्। इङ्खाम्--बभूव--आस--चकार। इङ्खिष्यति। इङ्क्षिताऐङ्खिष्यत्। प्रेङ्खन् प्रेङ्खितम् प्रेङ्खणम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इख¦ r. 1st cl. (एखति) and (इ) इखि (इंखति) To go.

"https://sa.wiktionary.org/w/index.php?title=इख&oldid=223774" इत्यस्माद् प्रतिप्राप्तम्