यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्गितज्ञ¦ mfn. (-ज्ञः-ज्ञा-ज्ञं) Understanding signs. E. इङ्गित and ज्ञ who knows.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्गितज्ञ/ इङ्गित--ज्ञ mfn. understanding signs , acquainted with the gesture of another , skilled in the expression or interpretation of internal sentiments by external gesture.

"https://sa.wiktionary.org/w/index.php?title=इङ्गितज्ञ&oldid=491711" इत्यस्माद् प्रतिप्राप्तम्