यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्गुदः, पुं (इङ्गं द्यति अवखण्डयतीति । इङ्ग + दो + क । अस्य उक् ।) इङ्गुदीवृक्षः । इत्यमर- भरतौ ॥ (“इङ्गुदन्तिक्तमधुरं स्निग्धोष्णं कफवातजित्” । इति चरकः ॥ ० ॥ विशेघोऽन्यश्चेङ्गुदीशब्दे ज्ञेयः ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्गुदः [iṅgudḥ] दी [dī] इङ्गुलः [iṅgulḥ], दी इङ्गुलः N. of a medicinal tree, Terminalia Catappa (Mar. हिंगणबेट); इङ्गुदीपादपः सो$ यम् U.1.21; प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः Ś.1.14. -दम् the nut of the tree.

"https://sa.wiktionary.org/w/index.php?title=इङ्गुदः&oldid=223832" इत्यस्माद् प्रतिप्राप्तम्