यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्ग् [iṅg], 1 U. (इङ्गति-ते, इङ्गितुम्, इङ्गित)

To move, shake, be agitated; यथा दीपो निवातस्थो नेङ्गते Bg.6.19,14.23; त्वया सृष्टमिदं विश्वं यच्चेङ्गं यच्च नेङ्गति Mb.3.12.2.

To go, move. -Caus.

To move, agitate, shake.

(In gram.) to separate the members of a compound; cf. इङ्ग्य below.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्ग् cl.1 P. , ep. A1. इङ्गति, -ते( Dha1tup. v , 46 ) ,to go , go to or towards; to move or agitate MBh. Bhag. : Caus. P. इङ्गयति, to move , agitate , shake RV. i , 167 , 45 S3Br. ; (in Gr. )to divide or separate the members of a compound word , use a word or bring it into such a grammatical relation that it is considered इङ्ग्यSee. below RPra1t. ; ([ cf. Hib. ing , " a stir , a move. "])

"https://sa.wiktionary.org/w/index.php?title=इङ्ग्&oldid=223838" इत्यस्माद् प्रतिप्राप्तम्