यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्ग्येज¦ पु॰ इङ्ग्यते भोगार्थम् इगि--रन् इङ्ग्रः लण्ड्रदेशस्तत्रजायते जन--ड अलुक् समा॰। लण्ड्रस्थजने।
“पूर्ब्बाम्नायेववशतं षडशीतिः प्रकीर्त्तिताः। फिरङ्गभाषया मन्त्रा-[Page0913-b+ 38] स्तेषां संसाधनात् कलौ। अधिपामण्डलानाञ्च संग्रा-मेष्वपराजिताः। इङ्ग्रेजाः नवषट्पञ्च लण्ड्रजाश्चापिभाविनः” मेरुत॰

२३ प्रकाशे।

"https://sa.wiktionary.org/w/index.php?title=इङ्ग्येज&oldid=223843" इत्यस्माद् प्रतिप्राप्तम्