यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छक¦ पु॰ इच्छा + अस्त्यत्रेत्यर्थे अच् इच्छंकमिव रसोऽस्यकप्। (टावालेवु) इति ख्याते

१ वृक्षे। अस्त्यर्थे अच्स्वार्थे कन्।

२ इच्छायुक्ते त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छक¦ mfn. (-कः-का-कं) Wishing, desirous. m. (-कः)
1. Citron, (Citrus medica.)
2. (In arithmetic,) Demand, the sun sought. E. इच्छा wish, and वुन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छक [icchaka] इच्छा [icchā], इच्छा See under इष्.

इच्छक [icchaka], a. Wishing, desiring &c.

कः (In Arith.) The sum sought.

N. of a tree; Shaddock, which is a large species of orange; citrus, Medica (Mar. महाळुंग).

इच्छकः [icchakḥ], N. of a tree, the citron.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छक m. the citron , Citrus Medica L.

इच्छक इच्छा, etc. See. p. 169 , col. 1.

इच्छक mfn. wishing , desirous of(See. यथे-च्छकम्)

इच्छक m. Citrus Medica L.

इच्छक m. (in arithm. ) the sum or result sought L.

"https://sa.wiktionary.org/w/index.php?title=इच्छक&oldid=491717" इत्यस्माद् प्रतिप्राप्तम्