यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इज्जलः, पुं, (एतीति । इ + क्विप् + तुक्; इत् जल- मस्य ।) हिज्जलवृक्षः । हिजल गाछ इति भाषा । तत्पर्य्यायः । निचुलः २ अम्बुजः ३ । इत्यमरः ॥ (सपर्य्यायगुणाः यथा, भावप्रकाशे । “इज्जलो हिज्जलश्चापि निचुलश्चाम्बुजस्तथा । ज्जलवेतसवद्वेद्यो हिज्जलोऽयं विषापहः” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इज्जल¦ पु॰ ईयते कर्म्मणि--क्विप् इत् सन्निपृष्टतया गतंजलमनेन। (हिजोल) वृक्षे तस्य जलसन्निकृष्टदेश-जातत्वात् तथात्वम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इज्जल¦ m. (-लः) A small tree growing in wet and saline soil, or on low grounds near the sea, (Barringtonia acutangula.) See हिज्जल। E. इण् to go, क्विप् affix, and जल water. [Page107-a+ 60]

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इज्जलः [ijjalḥ], A small tree growing near water (हिज्जल, समुद्रफल).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इज्जल m. a small tree growing in wet and saline soil (or on low grounds near the sea) , Barringtonia Acutangula Gaertn. L.

"https://sa.wiktionary.org/w/index.php?title=इज्जल&oldid=491730" इत्यस्माद् प्रतिप्राप्तम्