यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इज्यः, पुं, (इज्या विद्यते यस्य । इज्या अर्श आद्यच् ।) वृहस्पतिः । इति ज्योतिषं शब्दरत्नावली च ॥ (“जीवार्किभानुजेज्यानां क्षेत्राणि स्युरजादयः” ।)

इज्यः, त्रि, (इज्या पूजास्त्यस्य । अर्शआद्यच् ।) गुरुः । पूजनीयः । इति मेदिनी ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इज्य¦ पु॰ इज्याऽस्त्यस्य अर्श॰ अच्।

१ वृहस्पतौ
“जीवा-र्किभानुजेज्यानां क्षेत्राणि स्युरजादयः” ज्यो॰ त॰
“वित्-सितेज्यदिवसे” मु॰ चि॰। जीवदेवताके

२ पुष्यनक्षत्रे च
“त्यक्त्वा हरीज्येन्दुकरान्त्यमैत्रेत्यादि दीपि॰

३ गुरौ

४ पर-मेश्वरे

५ विष्णौ च।
“यज्ञैज्यो महेज्यश्च” विष्णु॰ स॰।
“यष्टव्योऽप्ययमेवेतीज्यः” ये यजन्ति च सार्वाणि दैवतानिपितॄनपि। आत्मानमात्मना नित्थं विष्णुमेव यजन्तिते

४ हरिवंशोक्तेः” भा॰

६ पूज्यमात्रे त्रि॰। सुरेज्यः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इज्य¦ mfn. (-ज्यः-ज्या-ज्यं) A teacher. m. (-ज्यः) VRIHASPATI, the teacher or Guru of the gods. f. (-ज्या)
1. A gift, a donation.
2. Sacrificing, making offerings to the gods or manes.
3. Worship, reverence.
4. Meeting, union.
5. A cow.
6. A bawd or procuress. R. यज् to sacri- fice, &c. क्यप् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इज्य [ijya], pot. p. (of यज्) To be worshipped.

ज्यः A teacher; हंसा य एकं बहुरूपमिज्यैर्मायामयं वेद स वेद वेदम् Bhāg.11.12.23.

An epithet of ब्रहस्पति, the teacher of the gods.

The Puṣya Nakṣatra.

The Supreme Being; स्वधीः कलत्रादिषु भौम इज्यधीः Bhāg.1.84.13.

An epithet of Viṣṇu.

ज्या A sacrifice; जगत्प्रकाशं तदशेषमिज्यया R.3.48,1.68,15.2; Bg.11.53, भूतानि यान्ति भूतेज्याः 9.25.

A gift, donation.

An image.

Worship, reverence.

Meeting, union.

A bawd or procuress.

A cow. -Comp. -शीलः a constant sacrificer.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इज्य mfn. ( irr. fut. pass. p. of यज्) , to be revered or honoured Ra1matUp. BhP. etc.

इज्य m. a teacher BhP.

इज्य m. a deity , god BhP.

इज्य m. N. of बृहस्पति(the teacher or Guru of the gods)

इज्य m. of the planet Jupiter

इज्य m. a gift , donation

इज्य m. worship , reverence

इज्य m. meeting , union L.

इज्य m. a cow L.

इज्य m. a bawd or procuress L.

"https://sa.wiktionary.org/w/index.php?title=इज्य&oldid=491731" इत्यस्माद् प्रतिप्राप्तम्