यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इज्या, स्त्री, (यजनं इति । यज + भावे क्यप् + टाप् ।) दानं । यज्ञः । (यथा, रघुः । १ । ६८ ।) (“सोहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः”) पूजा । सङ्गमः । इति मेदिनी ॥ (कर्म्मणि क्यप् ।) गौः । इति राजनिर्घण्टः ॥ कुट्टनी । इति त्रि- काण्डशेषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इज्या¦ स्त्री यज--भावे क्यप् स्त्रीत्वात् टाप्।

१ यज्ञे*
“सोऽह-मिज्याविशुद्धात्मा”।
“जगत्प्रकाशं तदशेषमिज्यया” रघुः यजेर्दानाद्यर्थत्वात्

२ दाने,

३ सङ्गमे च। कर्म्मणिक्यप्।

४ प्रतिमायाम्

५ कुट्टिनन्याञ्च।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इज्या f. a sacrifice , making offerings to the gods or manes Pa1n2. 3-3 , 98 Ka1tyS3r. MBh. Bhag. Sus3r. Ragh. etc.

"https://sa.wiktionary.org/w/index.php?title=इज्या&oldid=491732" इत्यस्माद् प्रतिप्राप्तम्