यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इट्, [ष्] स्त्री, (इष् + क्विप् ।) इच्छा । इति जटाधरः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इट् [iṭ], 1 P. [एटति, इटित]

To go, go to or towards; त्वं त्यमिटतो रथमिन्द्र प्रावः सुतावतः Rv.1.171.1.

To err.

To make haste (Ved.).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इट् cl.1 P. एटति, एटितुम्( Dha1tup. ix , 31 ) ,to go; to go to or towards; ( p. इटत्RV. x , 171 , 1 )to make haste; to err([ NBD. ])

"https://sa.wiktionary.org/w/index.php?title=इट्&oldid=223955" इत्यस्माद् प्रतिप्राप्तम्