यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इडापात्री/ इडा--पात्री f. a vessel for the इडाoblation.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इडापात्री स्त्री.
(इडायाः पात्री) इडा के लिए अभिप्रेत पात्र, ‘शेषमिडापात्र्यामासिच्य क्रोडमनस्थीनि च प्रास्यति श्रोणिवर्जम्’, का.श्रौ.सू. 6.8.13; मा.श्रौ.सू. 1.8.5.16 (इडा- पात्र) = इडाभाजन, वारा.श्रौ.सू. 1.1.3.12।

"https://sa.wiktionary.org/w/index.php?title=इडापात्री&oldid=477277" इत्यस्माद् प्रतिप्राप्तम्