यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इण्ड्र¦ पु॰ न॰ इदि--रण् पृ॰। उखाकर्षके संदशाकारे पदार्थे
“अथैनमिण्ड्रकाभ्यां परिगृह्णाति असौ वा आदित्यएषोऽग्निरहोरात्रे इण्ड्रे अमुं तदादित्यमहोरात्राभ्यांपरिगृह्णाति तस्मादेषोऽहोरात्राभ्यां परिगृहीतः यद्वे-वैनमिण्ड्राभ्यां परिगृह्णाति असौ वा आदित्य एषोअग्निरिमा उभवलोकाविण्ड्वे अमुं तदादित्यमाभ्यांलोकाभ्यां परिगृह्णाति तस्मादेष आब्{??} लोकाभ्यां परि-गृहीतः परिमण्डले भवतः परिमण्डलौ हीमौ लोकौमौञ्जे त्रिवृती तस्यो एवोक्तोऽथो अनतिदाहाय” शत॰ब्रा॰

६ ,

७ ,

१ ,

२५ ,

२६ ,
“परिमण्डलाभ्यामिण्ड्राभ्यामुखांपरिगृह्णाति” कात्या॰

१६ ,

५ ,

२ ,

३ ,
“उस्वा याभ्यांगृह्यते तौ इण्ड्रौ” कर्क॰।

"https://sa.wiktionary.org/w/index.php?title=इण्ड्र&oldid=224065" इत्यस्माद् प्रतिप्राप्तम्