यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतः, त्रि, (इ + क्त ।) गतः । स्मृतः । इति मेदिनी ॥ (प्राप्तः । ज्ञाने, क्ली ।)

इतः, [स्] व्य, (अस्मादिति निपातनात् सिद्धम् ।) नियमः । पञ्चम्यर्थः । (यथा कुमारे २ । २८ । “तद्ब्रूत वत्साः किमितः प्रार्थयध्वं समागताः” ।) विभागः । इति विश्वः ॥

"https://sa.wiktionary.org/w/index.php?title=इतः&oldid=491748" इत्यस्माद् प्रतिप्राप्तम्