यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतरेतराश्रय¦ पु॰ इतरेतरमाश्रयति आ + श्रि--अच्। अन्यो-न्याश्रये तर्कदोषंभेदे अन्योन्याश्रय शब्दे

२१

७ पृष्ठे विवृतिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतरेतराश्रय¦ mfn. (-यः-या-यं) Affecting or concerning mutually. E. इतरेतर and आश्रय object or receptacle.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतरेतराश्रय/ इतरे mfn. taking refuge with or depending on each other , concerning mutually

इतरेतराश्रय/ इतरे m. a particular logical error , circular reasoning Sarvad.

"https://sa.wiktionary.org/w/index.php?title=इतरेतराश्रय&oldid=491753" इत्यस्माद् प्रतिप्राप्तम्