यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतिकर्त्तव्य¦ त्रि॰ इति इत्थं कर्त्तव्यम्। इत्थंकर्त्तव्ये परि-पाटीयुक्ते कर्तव्ये।
“एवं सर्व्वविधायेदमितिकर्त्तव्यमा-त्मनः” मनुः
“संदिदेशेतिकर्त्तव्यम् वज्रवेगप्रमाथिनौ” भा॰ व॰

२८

५ अ॰
“स च व्यवहारः कोदृशः कतिविधः कथञ्चे-तिकर्त्तव्यताकलापोनाभिहितः” इति मिता॰” कथयन्त्वितिकर्त्तव्यं श्वःकाले करवामहे” भा॰ आ॰

१९

५ अ॰।
“धर्म्मे प्रमीयमाणे हि वेदेन करुणात्मना। इतिकर्त्तव्यताभागं मीमांसा पूरयिष्यति” पुरा॰ इतिकृत्यादयोष्यत्र।
“तेषु तेष्वितिकृत्यं हि पुरुषस्य समाप्यते” मनुः।
“ततोऽर्ज्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम्” भा॰आ॰

२२

० अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतिकर्त्तव्य¦ mfn. (-व्यः-व्या-व्यं) What is proper or necessary to be done. E. इति so, कर्त्तव्य to be done.

"https://sa.wiktionary.org/w/index.php?title=इतिकर्त्तव्य&oldid=224208" इत्यस्माद् प्रतिप्राप्तम्