यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्थम्¦ अव्य॰ इदम् + थमु।

१ इदंप्रकारे इत्थम्भावः इत्थम्भूतः।

२ अनेन प्रकारेणेत्यर्थे च
“इत्थसमसुंविलपन्तममुञ्चत्” नैष॰।
“इत्थं रतेः किमपि भूतमदृश्यरूपम्” कुमा॰
“इत्थं व्रतंधारयतः प्रजार्थम्” रघुः।
“इत्यमाराध्यमानोऽपि” कुमा॰
“इत्थ क्षितीशेन वसिष्ठधेनुः” रघुः।
“सिद्धाप्रयोगे एतस्मिन्उपपदे णमुल्। इत्थङ्कारम् इत्थम्भावमित्यादि।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्थम्¦ ind. Thus. E. इदम् this, deriv. irr. with थमु aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्थम् [ittham], ind. Thus, so, in this manner; इत्थं रतेः किमपि भूतमदृश्यरूपम् Ku.4.45; इत्थंगते under these circumstances, such being the case; इत्थंगते किमस्माभिः करणीयम् Ś.4; R.9.81. -Comp. -कारम् ind. in this manner. -भूत a.

so circumstanced, being in this state, being thus; ˚आख्याने P.I.4.9; Me.96; Ku.6.26; Ś.3.5; कथ- मित्थंभूता M.5, K.146.

true or faithful (as a story).-भावः being thus endowed, having these qualities.-विध a.

of such kind.

endowed with such qualities.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्थम् ind. (fr. इद्See. Pa1n2. 5-3 , 24 ), thus , in this manner RV. AV. TS. R. S3ak. etc. ; ([ cf. Lat. item.])

"https://sa.wiktionary.org/w/index.php?title=इत्थम्&oldid=224289" इत्यस्माद् प्रतिप्राप्तम्