यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्थम्भूत¦ त्रि॰ इत्थं कञ्चित् प्रकारं भूतः प्राप्तः भू--कर्त्तरि क्त। कञ्चित् प्रकारं प्राप्ते
“इत्थम्भूतलक्षणे” लक्षणेत्यम्भूता-ख्यानभागवीप्सास्विति” च पा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्थम्भूत¦ mfn. (-तः-ता-तं) Become thus or in such manner. E. इत्थम् and भूत become.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्थम्भूत/ इत्थम्--भूत mfn. become thus , being thus or in such manner

इत्थम्भूत/ इत्थम्--भूत mfn. so circumstanced Pa1n2. S3ak. Megh. etc.

"https://sa.wiktionary.org/w/index.php?title=इत्थम्भूत&oldid=224298" इत्यस्माद् प्रतिप्राप्तम्