यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इनः, पुं, (एतीति । इ + नक् ।) सूर्य्यः । प्रभुः । (“वसु न इनस्पतिः” । ऋग्वेदे । ४३ । २ ।) नृपभेदः । इत्युणादिकोषः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

1।3।31।5।1

भानुर्हंसः सहस्रांशुस्तपनः सविता रविः। पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा। कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः। प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः। इनो भगो धामनिधिश्चांशुमाल्यब्जिनीपतिः। माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्वकाः॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

इन पुं।

अधिपतिः

समानार्थक:स्वामिन्,ईश्वर,पति,ईशितृ,अधिभू,नायक,नेतृ,प्रभु,परिवृढ,अधिप,इन

3।3।111।2।1

घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे॥ इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन¦ गतौ तना॰ पर॰ सक॰ सेट्। निरुक्ते इन्वतीति बहुवचनान्तइति केचित् इनोति इनुतः इन्वन्ति इनोमि इन्वः इनुवःइनुयात् इनोतु इनु इनवानि ऐनोत्। ऐनीत् इयेन। निरुक्ते इन्वति इति एकवचनान्तस्तेन इन्वधातुरेवायमिति[Page0929-a+ 38] बहवः स च भ्वादि॰ प॰ सेट्। इन्वति ऐन्वीत् इन्वामासतद्रूंपम्।
“ऋघायमाण इन्वसि” ऋ॰

१ ,

१७

६ ,

१ ।

इन¦ पु॰ इण--नक्।

१ सूर्य्ये,
“नन्दत्रिषड्लग्नभवर्क्षपुत्र-व्यया इनाद्धर्षपद स्वभोच्चम्” नील॰ ता॰।

२ प्रभौ
“न न महीनमहीनपराक्रमम्” रघुः।

३ नृपविशेषे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन¦ m. (-नः)
1. The sun.
2. A master, a lord.
3. A king.
4. The as- terism Hasta. E. इण् to go, नक् Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन [ina], a.

Able, strong, powerful, mighty.

Bold, determined.

Glorious.

नः A lord, master. लोके भवाञ्जगदिनः कलयावतीर्णः Bhāg.1.7.27.

The sun; तपत्विनः Śi.2.65. भजति कल्पमिनः प्रतिपद्ययम् Rām. Ch.4.21. (cf. इनो भागो धामनिधिरंशुमाल्यब्जिनीपतिः Ak.

A king; न न महीनमहीनपराक्रमम् R.9.5.

The lunar mansion Hasta. -Comp. -कान्तः sunstone (सूर्यकान्त); Bh.2.37. यदचेतनो$ पि पादैः स्पृष्टः प्रज्वलति सवितुरिनकान्तः. -सभम् a royal court or assembly. P.II.4.23.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन mfn. (fr. इUn2. iii , 2 ; or fr. इन्= इन्व्) , able , strong , energetic , determined , bold

इन mfn. powerful , mighty

इन mfn. wild

इन mfn. glorious RV.

इन m. a lord , master

इन mfn. a king BhP.

इन mfn. N. of an आदित्य

इन mfn. the sun

इन mfn. the lunar mansion हस्तL.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a divinity invoked by cowherdesses to protect the neck of the baby कृष्ण. भा. X. 6. २२.

"https://sa.wiktionary.org/w/index.php?title=इन&oldid=491792" इत्यस्माद् प्रतिप्राप्तम्