यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईज, इ, कुत्से । गतौ । इति कविकल्पद्रुमः ॥ (भ्वादिं -आत्मं -सकं -सेट् -इदित् ।) इ ईञ्जते । कुत्सः कैश्चिन्न मन्यते । इति दुर्गादासः ॥

ईज, ङ, कुत्से । गतौ । इति कविकल्पद्रुमः ॥ (न्वादिं -आत्मं -सकं -सेट् ।) दीर्घादिः । ङ ईञ्जते इजते । कुत्सः कैश्चिन्न मन्यते । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईज¦ गतौ निन्दायाञ्च म्वा॰ आत्म॰ सक॰ सेट्। ईजते ऐजतऐजिष्ट ईजाम्--बभूव आस चक्रे। ईजिता ईजिष्यतेऐजिष्यत।

ईज¦ गतौ निन्दने च इदित् भ्वा॰ आत्म॰ सक॰ सेट्। ईञ्जतेऐञ्जिष्ठ। ईञ्जाम्--बमूव आस चक्रे! ईञ्जितम्। अयम्अपाणिनीयः कविकल्पद्रुमे तु पठितः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईज¦ r. 1st cl. (ङ) (ईजते)
1. To go.
2. To blame or censure; also (इञ्) ईजिञ् (ईंजति-ते।)

"https://sa.wiktionary.org/w/index.php?title=ईज&oldid=226823" इत्यस्माद् प्रतिप्राप्तम्