यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईड, क, स्तुतौ । इति कविकल्पद्रुमः ॥ (चूरां-परं- सकं-सेट् ।) क ईडयति । इति दुर्गादासः ॥

ईड, ङ ल, स्तुतौ । इति कविकल्पद्रुमः ॥ (अदां- आत्मं -सकं -सेट् ।) ल ङ ईट्टे । इति दुर्गादासः ॥ (यथा, रामायणे । ३ य काण्डे । “गन्धर्ब्बाः सुरसंघाश्च बहवश्च महर्षयः । अन्तरीक्षगतं देवं गीर्भिरग्र्याभिरीडिरे” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईड¦ स्तुतौ अदा॰ आत्म॰ सक॰ सेट्। ईड्वे ईडिषे ईडिध्वंऐडिष्ट ईडाम्--बभूव आस चक्रे। ईडिता ईडिष्यते ऐडि-ष्यत। ईद्ध्यः ईडितः ईडनम् ईडा।
“अग्निमीडे पुरौ-हितम्” ऋ॰

१ ,

१ ,

१ । डकारं लकारतया बह्वृचाःपठन्ति।
“अज्मध्यस्थडकारञ्च लकारं बह्वृचा जगुः। अज्मध्यस्थढकारञ्च ल्हकारं तु यथाक्रममिति” ऋ॰ भा॰वाक्योक्तेः। वङ्गदेशसम्प्रदायस्तु तयोः अज्मध्यस्थयोःडढकारतया पाठः इति भेदः। यास्कस्तु
“ईडिरध्येषणक-र्म्मा पूजाकर्मा चेत्याह
“गन्धर्वाः सुरसङ्घाश्च बहवश्च मह-र्षयः। अन्तरीक्षं गतं देवं गीर्भिरग्र्यामिरीडिरे” रामा॰
“नेडिषे यदि काकुत्स्थम्” भट्टिः
“ईडानो देवा इष्टानाम्” ऋ॰

१० ,

६६ ,

१४ ।
“भवन्तमीड्यं भवतः पितेव”।
“शालीनतामव्रजदीद्ध्यमानः” इति च रघुः।
“अग्निःपूर्व्वेभिरृषिभिरीड्योनूतनैरुत” ऋ॰

१ ,

१ ,

२ । णिचिईडयति ते ऐडिडत् त।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईड¦ r. 2nd cl. (ईट्टे) also 10th cl. (ईडयति) To praise.

"https://sa.wiktionary.org/w/index.php?title=ईड&oldid=226844" इत्यस्माद् प्रतिप्राप्तम्