यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईतिः, स्त्री, (ईयते ऽनया । ई + क्तिन् ।) डिम्वः । प्रवासः । इत्यमरो मेदिनी च ॥ कृषेः षट्प्रका- रोपद्रवविशेषः । यथा, -- “अतिवृष्टिरनावृष्टिः शलभा मूषिकाः खगाः । प्रत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः” ॥ इति स्मृतिः ॥ (कलहभेदः । नृपतिरहितयुद्धम् । “ईतयो व्याधयस्तन्द्रा दोषा क्रोधादयस्तथा । उपद्रवाश्च वर्त्तन्ते आधयः क्षुद्भयं तथा” ॥ इति महाभारते हनूमद्भीमसंवादे । ३ । १४९ । ३४ ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईति स्त्री।

डिम्बः

समानार्थक:ईति

3।3।68।2।1

आर्तिः पीडा धनुष्कोट्योर्जातिः सामान्यजन्मनोः। प्रचारस्यन्दयो रीतिर्डिम्बप्रवासयोः॥

पदार्थ-विभागः : , क्रिया

ईति स्त्री।

प्रवासः

समानार्थक:ईति

3।3।68।2।1

आर्तिः पीडा धनुष्कोट्योर्जातिः सामान्यजन्मनोः। प्रचारस्यन्दयो रीतिर्डिम्बप्रवासयोः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईति¦ पु॰ ईयते ई--क्तिच्।

१ डिग्वे,

२ उत्पादिते त्रि॰

३ प्रवासे,
“अतिवृष्टिरनावृष्टिः शलभाः मूषिकाः खगाः। प्रत्या-सन्नाश्च राजानः षडेताईतयः स्मृता” इत्युक्ते

४ कृषेरुपद्रवभेदे च स्त्री।
“निरीतिभावं गमितेऽतिवृष्टयः” नैष॰
“निरा-तङ्कानिरीतयः” रघुः
“ईतयोव्याधयस्त्रन्त्रीर्दोषाः क्रोधा-दयस्तथा। उपद्रवाश्च वर्तन्ते आधयः क्षुद्भयं तथा” भा॰व॰

१४

९ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईति¦ f. (-तिः)
1. Calamity of season, as draught, excessive rain, rats, foreign invasion, &c.
2. Travelling in foreign countries, sojourning.
3. An affray. E. ईङ् to go. affix क्तिन्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईति [īti], a. [ई-क्तिच्]

Produced, effected. -तिः f. Plague, distress, a calamity of the season. The itis are usually said to be six: (1) excessive rain; (2) drought; (3) locusts; (4) rats; (5) parrots; and (6) foreign invasions; अतिवृष्टिरनाव्रष्टिः शलभा मूषकाः शुकाः । प्रत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः ॥ (some read for the second line स्वचक्रं परचक्रं च सप्तैता ईतयः स्मृताः ॥ making the total number seven); आशास्यमीतिविगमप्रभृति प्रजानाम् M.5.2; Mv.7.42; निरातङ्का निरीतयः R.1.63.

An infectious disease.

Travelling (in a foreign country), sojourning (प्रवास).

An affray.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईति f. (fr. 4. ई?) , plague , distress , any calamity of the season (as drought , excessive rain , swarm of rats , foreign invasion , etc. )

ईति f. infectious disease MBh. R. Sus3r. etc.

ईति f. an affray L.

ईति f. travelling in foreign countries , sojourning L.

ईति ind. = इतिR. vii , 32 , 65.

"https://sa.wiktionary.org/w/index.php?title=ईति&oldid=492013" इत्यस्माद् प्रतिप्राप्तम्