यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईनिधन वि.
(‘ई’ इत्यस्मिन् निधनं यस्य तत्) वह साम जिसके अन्त में अन्तिम के रूप में ‘ई’ आता है, ला.श्रौ.सू. 6.11.2। ईलन (ईल् + ल्युट्) फेंकना, प्रक्षेप, आप.श्रौ.सू. 1.16.9 भाष्य। ईशानबलि (ईशानाय बलिः ‘चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः पा.------) ईशान को अर्पित किया जाने वाला पका चावल, देखें-शूलगव। ईश्वर (ईश् + वरच्, स्थेश----वरच्, पा. 3.2.175) (विपत्ति अथवा आपदा का) स्वामी, जै.ब्रा. 1.83; इत्यादि।

"https://sa.wiktionary.org/w/index.php?title=ईनिधन&oldid=477332" इत्यस्माद् प्रतिप्राप्तम्