यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईय¦ त्रि॰ ई--बा॰ क्यप्। व्याप्ये।
“आयद्वा ईयचक्षसा” ऋ॰

५ ,

६७ ,


“ईयचक्षसा व्याप्तदर्शनौ” भा॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईय [īya], [ई-बा˚ क्यप्] Pervading; ˚ चक्षस् of pervading sight.

"https://sa.wiktionary.org/w/index.php?title=ईय&oldid=226942" इत्यस्माद् प्रतिप्राप्तम्