यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईवत्¦ त्रि॰ ई--गतौ भावे क्विप् अस्त्यर्थे मतुप् वेदे नि॰मस्य वः गतिमति
“य ईवते ब्रह्मणे गातुमेगत” ऋ॰[Page1011-a+ 38]

४ ,

४ ,

६ ।
“अस्य घावीर ईवतोऽग्ने रीलीत मर्त्यः” ऋ॰

४ ,

१५ ,


“मक्षू द्विष्मा गच्छथ ईवतो द्यून्” ऋ॰

४ ,

४३ ,


“प्राय वसुभ्य ईवदानमोवः” ऋ॰

५ ,

४९ ,


“जनाय चिद्य ईवत उ लोकं चकार” ऋ॰

६ ,

६३ ,

२ ।
“उपश्रोतास ईवतोवचांसि” ऋ॰

७ ,

२३ ,

१ । लोके तुईमानित्येव स्त्रियां ङीप्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईवत् [īvat], a.

Going.

So large, so stately or magnificent.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईवत्/ ई-वत् mfn. (fr. pronominal base 3. इ) , so large , so stately , so magnificent , so much RV.

ईवत्/ ई-वत् mfn. going , moving([ Sa1y. ])

"https://sa.wiktionary.org/w/index.php?title=ईवत्&oldid=227133" इत्यस्माद् प्रतिप्राप्तम्