यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशकोण¦ पु॰ ईशस्रामिकः कोणः। पूर्वोत्तरायां विदिशिईशदिगादयोऽप्यत्र। तत्कोणस्य ईशाधिदेवत्वात् तथात्वम्।
“इन्द्रोवह्निः पितृपतिर्नैरृतोवरुणोमरुत्। कुवेर ईशःपतयः पूर्ब्बादीनां दिशां क्रमात्” इत्यमरोक्तेस्तथात्वम्। वृहस्प तेस्तदोशत्वं यात्राद्यर्थतया” ज्योति॰ उक्तम्।
“सूर्य्यः[Page1011-b+ 38] शुक्रः क्षमापुत्रःसैं हिकेयः शनिः शशी। सौम्यस्त्रिदशमन्त्री चपूर्व्वादिकदिगीश्वरा” इति निरूप्य
“दिगीशाहे शुभा यात्रापृष्ठाहे मरणं ध्रुवमिति” तद्विपरीतदिशि यात्रा निषिद्धा।

"https://sa.wiktionary.org/w/index.php?title=ईशकोण&oldid=492040" इत्यस्माद् प्रतिप्राप्तम्