यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषः, पुं, (ईष् + क ।) इषः । आश्विनमासः । इत्य- मरटीकायां मथुरानाथः ॥ (स्वनामख्यातः उत्तम- मनोर्दशपुत्रमध्ये एकः पुत्त्रः । यथा, -- ‘औत्तमेयान् महाराज ! दशपुत्त्रान् मनोरमान्’ । १८ “ईष ऊर्द्ध्वस्तनूर्ज्जश्च मधुमाधव एवच । शुचिः शुक्रः सहश्चैव नभस्यो नभ एव च” ॥ १९ इति हरिवंशे ७ अध्यायः ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषः [īṣḥ], [ईष्-क]

The month Āśvina; cf. ईष्.

A servant of Śiva.

"https://sa.wiktionary.org/w/index.php?title=ईषः&oldid=227351" इत्यस्माद् प्रतिप्राप्तम्