यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषत्पान¦ mfn. (-नः-ना-नं) What is little drank or drank little of. E. ईषत् and पान drink.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषत्पान/ ईषत्--पान mfn. that of which a little is drunk

ईषत्पान/ ईषत्--पान mfn. easy to be drunk

ईषत्पान/ ईषत्--पान n. a little draught.

"https://sa.wiktionary.org/w/index.php?title=ईषत्पान&oldid=227381" इत्यस्माद् प्रतिप्राप्तम्