यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषद्रक्तः, पुं, (ईषत् रक्तः ।) अल्पलोहितवर्णः । तत्पर्य्यायः । अव्यक्तरागः २ अरुणः ३ । इत्यमरः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषद्रक्त¦ पु॰
“ईषदकृतेति” सा॰ स॰। अल्परक्तवर्णे

१ अव्यक्तरागे

२ तद्वति त्रि॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषद्रक्त¦ mfn. (-क्तः-क्ता-क्तं) Of a pale red (colour.) E. ईषत् and रक्त red.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषद्रक्त/ ईषद्--रक्त mfn. pale red.

"https://sa.wiktionary.org/w/index.php?title=ईषद्रक्त&oldid=227437" इत्यस्माद् प्रतिप्राप्तम्