यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उखर्व्वलः, पुं, तृणविशेषः । तत्पर्य्यायः । उखलः २ भूरिपत्रः ३ सुतृणः ४ तृणोत्तमः ५ । अस्य गुणाः । बलदातृत्वं । रुचिकारित्वं । पशूनां सर्व्वदा हित- कारित्वञ्च । इति राजनिर्घण्टः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उखर्व्वल¦ m. (-लः) A kind of grass, a sort of Andropogon.

"https://sa.wiktionary.org/w/index.php?title=उखर्व्वल&oldid=227797" इत्यस्माद् प्रतिप्राप्तम्