यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रकर्म्मन्¦ त्रि॰ उग्रं कर्म्मास्य।

१ हिंस्रे पश्वादौ

२ प्राणिहिं-सके

२ क्रूरादौ च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रकर्म्मन्¦ mfn. (-र्म्मा-र्म्मा-र्म्म) Fierce, violent, cruel. E. उग्र and कर्म्मन् act.

"https://sa.wiktionary.org/w/index.php?title=उग्रकर्म्मन्&oldid=227832" इत्यस्माद् प्रतिप्राप्तम्