यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रत्वम्, क्ली, (उग्रस्य भावः । उग्र + त्व ।) उग्रता । उत्कटता । तत्पर्य्य यः । चण्डता २ । इति हेम- चन्द्रः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रत्व¦ n. (-त्वं)
1. Violence, passionateness.
2. Pungency acrimony. E. उग्र angry, and त्व; also with तल् affix. उग्रता f. (-ता।)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रत्व/ उग्र--त्व n. violence , passion , anger

उग्रत्व/ उग्र--त्व n. pungency , acrimony MBh. Sa1h. etc.

"https://sa.wiktionary.org/w/index.php?title=उग्रत्व&oldid=227887" इत्यस्माद् प्रतिप्राप्तम्