यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रम्पश्य¦ त्रि॰ उग्रं पश्यति उग्र + दृश--खश् मुम्। पापा-शयतया क्रूरदृष्टियुक्ते उग्रजन्तौ व्याघ्रादौ
“उग्रम्पश्या-कुलेऽरण्ये” भट्टिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रम्पश्य¦ mfn. (-श्यः-श्या-श्यं)
1. Frightful, hideous, fierce looking.
2. Malig- nant, wicked. E. उग्र fierce, पश्य looking.

"https://sa.wiktionary.org/w/index.php?title=उग्रम्पश्य&oldid=227938" इत्यस्माद् प्रतिप्राप्तम्