यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच, इ र य समवायने । मिश्रणे । इति कवि- कल्पद्रुमः ॥ (दिवां -परं -सकं -सेट् ।) ह्रस्वादिः । इ र औचत् औचित् । अस्मात् पुरुषादित्वात् नित्यं ङ इत्यन्ये । य उच्यते केशः स्नानात् । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच¦ समवाये दि॰ पर॰ सक॰ सेट्। उच्यति इरित् औचत्,-औचीत् उवोच ओचिता उच्यात् ओचिष्यति औचिष्यत्उचितः उग्रः।
“उवोचिथ हि मघवन् देष्णम्” ऋ॰

७ ,

३७ ,

३ । उचतिः सेबाकर्मेति माधवः
“अभि वा एषएतानुच्यति” तैत्ति॰।
“नियो गृभं पौरुषेयी-मुवोच” ऋ॰

७ ,

४ ,

३ ।
“तत्र सेदिन्युच्यतु सर्वाश्च यातु-धान्यः” अथ॰

२ ,

१४ ,

३ ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच¦ r. 4th cl. (उच्यति) To be conglomerate, to be gathered or assembled together, to unite or associate with.

"https://sa.wiktionary.org/w/index.php?title=उच&oldid=492125" इत्यस्माद् प्रतिप्राप्तम्