यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उचितम्, त्रि, (वच + “रुचिवचिकुचिकुटिभ्यः कितच्” इति कितच् प्रत्ययः ।) विदितम् । न्यस्तम् । परि- मितम् । युक्तम् । इति हेमचन्द्रः ॥ ग्राह्यम् । इति शब्दरत्नावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उचित¦ त्रि॰ उच--क्त वच--कितच् वा।

१ शस्ते

२ परिविते,

३ युक्ते।
“अमात्यैरिव नीवारभागधेयोचितैर्मृगैः” दिनानिदीनोद्धरणोचितस्य”
“प्रविश्य भीमासुरशोणितोचितः” महीध्रपक्षव्यपरोपणोचितम्” रघुः
“सार्द्धं कथञ्चिदुचितैःपिचुमर्द्दपत्रैः”।
“स्पर्शमुष्णमुचितं दधच्छिखी” मावः।
“वंशोचितत्वादभिमानवत्याः” किरा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उचित¦ mfn. (-तः-ता-तं)
1. Proper, suitable, convenient.
2. Receivable, fit or right to be taken.
3. Known, understood.
4. Intrusted, deposited.
5. Measured, adjusted, accurate. E. वच् to speak, and कितच् Una4di aff. [Page113-a+ 60]

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उचित [ucita], p. p.

Fit, proper, right, suitable; उचित- स्तदुपालम्भः U.3; usually with inf.; उचितं न ते मङ्गलकाले रोदितुम् Ś.4.

Usual, customary; उचितेषु करणीयेषु Ś.4.7.12; K.64; M.3.3.

Accustomed or used to, in comp.; नीवारभागधेयोचितैः R.1.5,2.25;3.54,6; 11.9; चन्दनोचितः Ki.1.34.

Praiseworthy.

Delightful, agreeable, pleasurable.

Known, understood.

Entrusted, deposited.

Measured, accurate, adjusted (मित).

Acceptable (ग्राह्य).

Natural (स्वभावसिद्ध); उचितं च महाबाहुर्न जहौ हर्षमात्मवान् Rām.2.19.37 -ज्ञ n. Knowing what is becoming, proper or convenient.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उचित mfn. delightful , pleasurable , agreeable

उचित mfn. customary , usual

उचित mfn. proper , suitable , convenient

उचित mfn. acceptable , fit or right to be taken R. Pan5cat. Hit. Sus3r. etc.

उचित mfn. known , understood S3is3.

उचित mfn. intrusted , deposited

उचित mfn. measured , adjusted , accurate

उचित mfn. delighting in

उचित mfn. used to MBh. Sus3r. Ragh. etc.

"https://sa.wiktionary.org/w/index.php?title=उचित&oldid=492127" इत्यस्माद् प्रतिप्राप्तम्