यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चकैः, [स्] व्य, (उच्चैस् + अव्ययसर्व्वनाम्नां इति प्रागिवीयेषु अर्थेषु टेः प्रागकच् ।) उच्चैः । अति- शयोच्चम् । इति द्विरूपकीषः ॥ (यथा विष्णु- पुराणम् । “वशिष्ठाद्यैर्दयासारै स्तोत्रं कुर्व्वद्भिरुच्चकैः” । उन्नतम् । यथा माघे १ । १२ । “गिरेस्तडित्वानिव तावदुच्चकै- र्जवेन पीठादुदतिष्ठदच्युतः” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चकैस्¦ अव्य॰ उच्चैस् + टेरकच्।

१ उच्चतायां

२ तद्विशिष्टे च।
“जनितमुदस्थादुच्चकैरुच्छ्रितोरः”
“स्थितोदयाद्रेरभिसाय-मुच्चकैः” माधः। उत्कर्षार्थो तरबादि उच्चैश्शब्दवत्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चकैस्¦ ind. Excessively lofty, tall, loud, &c. E. उच्च high, कैस् aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चकैस् ind. (sometimes used as an indeclinable adjective) excessively lofty

उच्चकैस् ind. tall

उच्चकैस् ind. loud Pan5cat. etc.

"https://sa.wiktionary.org/w/index.php?title=उच्चकैस्&oldid=228055" इत्यस्माद् प्रतिप्राप्तम्