यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चदेवः, पुं, (उच्चः सर्व्वदेवमयत्वात् श्रेष्ठः देवः ।) श्रीकृष्णः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चदेव¦ पु॰ उच्चः श्नेष्ठो देवः। वासुदेवे त्रिका॰। तस्य
“सर्वदेवमयो हरिः” इत्युक्तेः सर्व्वदेवमयत्वात् सत्वप्रघान-त्वाच्च उत्कृष्टत्वम् अतएव भागवते
“श्रेयांसि तत्र खलुसत्वतनोर्नृणां स्युरिति” सत्वप्रधानत्वात् तस्य श्रेयःसाध-नत्वमुक्तम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चदेव¦ m. (-वः) A name of KRISHNA. E. उच्च high, above, and देव a deity.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चदेव/ उच्च--देव m. N. of विष्णुor कृष्णL.

"https://sa.wiktionary.org/w/index.php?title=उच्चदेव&oldid=228113" इत्यस्माद् प्रतिप्राप्तम्