यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चयः, पुं, (उत् + चि + अच् ।) परिधानवस्त्रग्रन्थिः । तत्पर्य्यायः: । नीवी २ ॥ इति हेमचन्द्रः ॥ (पुष्पा- दीनामुत्तालनम् । यथा, रघुः १० । ४४ । “करिष्यामि शरैस्तीक्ष्णैस्तच्छिरःकमलोच्चयम्” । “पुष्पोच्चयं नाटयति” इति शाकुन्तले १ माङ्के ॥ राशिः । समष्टिः । यथा, -- “शिलोच्चयोऽपि क्षितिपालमुच्चैः” । रघुः । २ । ५१ । “वाक्यं स्याद्योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः” । इति साहित्यदर्पणे । २ । १ ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चय¦ पु॰ उत्पाट्य चयः चि--अच्।

१ पुष्पादेरुत्तोलने।
“पुष्पो-च्चयं नाटयति” शकु॰।
“करिष्यामि शरैस्तीक्ष्णैस्त-[Page1061-b+ 38] च्छिरःकमलोच्चयम्” रघुः।
“प्रत्युपसदमेकोच्चयेन कपा-लान्येककपालप्रभृतीनाम्” कात्था॰

२३ ,

२ ,

२० । उत्त-रेषु पुरुषोच्चयेनैवैकशतविधात्

१६ ,

८ ,

२५ ।

२ नारीकट्यंशुकग्रन्थौ
“नीविः स्यादुच्चयोऽप्ययम्” मार्त्तण्डःउत्कृष्टश्चयः।

३ वृहत्समुदाये च अभ्युच्चयः।
“वाक्यं स्या-द्योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः” सा॰ द॰। स निर्घृष्याङ्गुलिं रामोऽधी मनःशिलोच्चये” रामा॰।
“एकतःसरितः सर्व्वाः गङ्गाद्याः सलिलीच्चयाः” भा॰ व॰

८८ अ॰।
“नैकद्रव्योच्चयवतीं समृद्धविपणापणाम्” भा॰अनु॰

३० अ॰। शिलोच्चयोऽपि क्षितिपालमुच्चैः” रघुः। कर्म्मणि अच्।

४ हस्ताभ्यामुद्धृत्यावचिते नीवारे” हारा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चय¦ m. (-यः)
1. The knot of the string or of the cloth which fastens the lower garments round the loins tied in front.
2. The opposite leg of a triangle. E. उत् up, above, त्रि to gather, अच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चयः [uccayḥ], 1 A collection, heap, multitude; रूपोच्चयेन Ś.2.1; पदोच्चयः S. D.2; cf. शिलोच्चय also.

Gathering, collecting (flowers &c.); पुष्पोच्चयम् नाटयति Ś.4; Ku.3.61.

The knot of a woman's (wearing) garment (नीर्वाबन्ध); 'नारीकट्यंशुकग्रन्थौ नीवी स्यादुच्चयो$प्यथ' इति मार्तण्डः Ki.8.15, सखीव काञ्ची पयसा घनीकृता बभार वीतोच्चयबन्धमंशुकम् 51.

Nīvāra rice (collected by winnowing).

Prosperity, rise; उच्चयापचयौ H.3.126.

The opposite side of a triangle. -Comp. -अपचयौ Prosperity and decline, rise and fall.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चय/ उच्-चय See. उच्-चि.

उच्चय/ उच्-चय m. gathering , picking up from the ground S3ak. 139 , 5

उच्चय/ उच्-चय m. adding to , annumeration Ka1tyS3r.

उच्चय/ उच्-चय m. collection , heap , plenty , multitude MBh. R. Das3. S3ak. Sa1h. etc.

उच्चय/ उच्-चय m. the knot of the string or cloth which fastens the lower garments round the loins tied in front L.

उच्चय/ उच्-चय m. the opposite side of a triangle L.

"https://sa.wiktionary.org/w/index.php?title=उच्चय&oldid=492140" इत्यस्माद् प्रतिप्राप्तम्